Thursday 14 November 2019

केतू कवच

 




केतुकवचम्केतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I 

अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I 

केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II 

केतु करालवदनं चित्रवर्णं किरीटिनम् I 

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् II १ II 

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः I 

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः II २ II 

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः I 

पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः II ३ II 

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः I

सिंहासनः कटिं पातु मध्यं पातु महासुरः II ४ II 

ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः I 

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः II ५ II 

य इदं कवचं दिव्यं सर्वरोगविनाशनम् I 

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् II ६ II 

II इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं II

श्राद्ध न करनेसे हानि

अपने शास्त्रने श्राद्ध न करनेसे होनेवाली जो हानि बतायी है, उसे जानकर रोंगटे खड़े हो जाते हैं। अतः आद्ध-तत्त्वसे परिचित होना तथा उसके अनुष्ठा...