Monday 10 February 2020

नवग्रह स्तोत्र




जपाकुसुम संकाशं  काश्यपेयं महद्युतिं ।  तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥ (रवि) 

दधिशंख तुषाराभं  क्षीरोदार्णव संभवं ।  नमामि शशिनं सोंमं  शंभोर्मुकुट भूषणं ॥ (चंद्र)   

धरणीगर्भ संभूतं  विद्युत्कांतीं समप्रभं ।  कुमारं शक्तिहस्तंच  मंगलं प्रणमाम्यहं ॥ (मंगळ)   

प्रियंगुकलिका शामं  रूपेणा प्रतिमं बुधं ।  सौम्यं सौम्य गुणपेतं  तं बुधं प्रणमाम्यहं ॥ (बुध)   

देवानांच ऋषिणांच  गुरुंकांचन सन्निभं ।  बुद्धिभूतं त्रिलोकेशं  तं नमामि बृहस्पतिं ॥ (गुरु)   

हिमकुंद मृणालाभं  दैत्यानां परमं गुरूं ।  सर्वशास्त्र प्रवक्तारं  भार्गवं प्रणमाम्यहं ॥  (शुक्र)   

नीलांजन समाभासं  रविपुत्रं यमाग्रजं ।  छायामार्तंड संभूतं  तं नमामि शनैश्वरं ॥  (शनि)   

अर्धकायं महावीर्यं  चंद्रादित्य विमर्दनं ।  सिंहिका गर्भसंभूतं  तं राहूं प्रणमाम्यहं ॥  (राहू)   

पलाशपुष्प संकाशं  तारका ग्रह मस्तकं ।  रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥  (केतु)   

फलश्रुति :   

इति व्यासमुखोदगीतं  य पठेत सुसमाहितं ।

दिवा वा यदि वा रात्रौ  विघ्नशांतिर्भविष्यति ॥
नर, नारी, नृपाणांच। भवेत् दु:स्वप्न नाशनं ॥
ऐश्वर्यंमतुलं तेषां आरोग्यं पुष्टिवर्धनं ॥
ग्रह नक्षत्रजा पीडास्तस्कराग्नि समुद्भवा ।
ता: सर्वा: प्रशमं यान्ति व्यासो ब्रुतेन संशय: ॥

इति श्री व्यासविरचित ।

आदित्यादि नवग्रह स्तोत्रं संपूर्णं ॥

1 comment:

श्राद्ध न करनेसे हानि

अपने शास्त्रने श्राद्ध न करनेसे होनेवाली जो हानि बतायी है, उसे जानकर रोंगटे खड़े हो जाते हैं। अतः आद्ध-तत्त्वसे परिचित होना तथा उसके अनुष्ठा...