Friday, 6 December 2019

purush sukta ( पुरुष सुक्त)

|| पुरुष सूक्तम ||

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। 
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलमं॥१ 

पुरुष एवेदम् यत् भूतम् यच्च भव्यम्। 
उतामृतत्वस्येशानो यदह्नेना तिरोहति॥२ 

एतावानस्य महिमातो ज्यायांश्च पूरुषः। 
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ 

त्रिपादूर्द्ध्वः उदैत् पुरुषः पादोस्येहा पुनः। 
ततो विष्वङ् व्यक्रामच्छाशनान शने अभि॥४ 

तस्मात् विराडजायत विराजो अधिपूरुषः। 
सजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५ 

यत् पुरुषेण् हविषा देवा यज्ञमतन्वत। 
वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥६ 

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। 
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥७॥ 

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। 
तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥ 

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं। 
पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥९॥ 

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। 
छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥१०॥ 

तस्मादश्वा अजायंत ये के चोभयादतः। 
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥११॥ 

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। 
मुखं किमस्य कौ बाहू का उरू पादा उच्येते॥१२॥ 

ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः। 
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१३॥ 

चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत। 
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निर्जायते ॥१४॥ 

नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत। 
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१५॥ 

यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्। 
ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवा:॥१

No comments:

Post a Comment

Privacy Policy

  Privacy Policy This privacy policy applies to the Gorakshsamruddhi app (hereby referred to as "Application") for mobile devices ...