Friday 6 December 2019

Ram raksha stotra ( श्री राम रक्षा स्तोत्र)


।।।।। श्री राम रक्षा स्त्रोत्र।।।

|श्रीगणेशायनम: ||
||अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य||
||बुधकौशिक ऋषि|
||श्रीसीतारामचंद्रोदेवता||
||अनुष्टुप् छन्द|
||सीता शक्ति: ||
||श्रीमद्‌हनुमान् कीलकम्||
||श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग

अथ- ध्यानम्|||
||ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्‌मासनस्थं||
||पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्||
||वामाङ्‌कारूढ-सीता-मुखकमल-मिलल्लोचनं नीरदाभं||
|| नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्||

|| इति-ध्यानम् ||
||चरितं रघुनाथस्य शतकोटिप्रविस्तरम्||
|| एकैकमक्षरं पुंसां महापातकनाशनम् ||1||


||ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्||
||जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ||2||


||सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्||
||स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ||3||


||रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम्||
शिरो मे राघव: पातु भालं दशरथात्मज: ||4||


कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती||
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥5॥


||जिव्हां विद्यानिधि: पातु कण्ठं भरतवंदित||
||स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ||6||


||करौ सीतापति: पातु हृदयं जामदग्न्यजित्||
|| मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ||7||


||सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु|
|| ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत् ||8||


||जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक|
||पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ||9||


||एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् ||
|| स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ||10||


||पातालभूतलव्योम चारिणश्छद्‌मचारिण: ||
||न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ||11||


||रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ||
|| नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ||12||


||जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ||
|| य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ॥13॥


||वज्रपंजरनामेदं यो रामकवचं स्मरेत् ||
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ||14
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर: ||
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ||15||


||आराम: कल्पवृक्षाणां विराम: सकलापदाम् ||
||अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ||16||


||तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ||
||पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ||17||


||फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ||
||पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ||18||


||शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ||
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ||19||

||आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङि‌गनौ ||
|| रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ॥20॥

||संनद्ध: कवची खड्‌गी चापबाणधरो युवा ||
गच्छन्‌ मनोरथोSस्माकं राम: पातु सलक्ष्मण: ||21||

||रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ||
||काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ||22||

||वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ||
||जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ||23||

||इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ||
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशय: ||24||

||रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम् ||
||स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ||25||

रक्षा स्त्रोत्र।।।।


रामं लक्ष्मण-पूर्वजं रघुवरं सीतापतिं सुंदरम् ||

||काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्||
||राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् ||
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥26॥


|||रामाय रामभद्राय रामचंद्राय वेधसे ||
||रघुनाथाय नाथाय सीताया: पतये नम: ||27||

||श्रीराम राम रघुनन्दन राम राम ||

|| श्रीराम राम भरताग्रज राम राम||

||श्रीराम राम रणकर्कश राम राम ||
||श्रीराम राम शरणं भव राम राम ॥28॥

||श्रीरामचन्द्रचरणौ मनसा स्मरामि||
||श्रीरामचन्द्रचरणौ वचसा गृणामि ||
||श्रीरामचन्द्रचरणौ शिरसा नमामि ||
||श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥29॥

||माता रामो मत्पिता रामचन्द्र: ||
स्वामी रामो मत्सखा रामचन्द्र||
||सर्वस्वं मे रामचन्द्रो दयालुर् ||
|| नान्यं जाने नैव जाने न जाने ॥30॥

||दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ||
||पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥31॥


||लोकाभिरामं रणरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम् ||
||कारुण्यरूपं करुणाकरन्तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

||मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ||
|| वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥33॥

||कूजन्तं राम-रामेति मधुरं मधुराक्षरम् ||

||आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥34॥

||आपदामपहर्तारं दातारं सर्वसंपदाम् ||
||लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥


||भर्जनं भवबीजानामर्जनं सुखसंपदाम् ||
तर्जनं यमदूतानां रामरामेति गर्जनम् ||36||


||रामो राजमणि: सदा विजयते रामं रमेशं भजे ||
|| रामेणाभिहता निशाचरचमू रामाय तस्मै नम||

||रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ||

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ||37||

||राम रामेति रामेति रमे रामे मनोरमे ||

सहस्रनाम तत्तुल्यं रामनाम वरानने ||38||

||इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ||
॥ श्री सीतारामचंद्रार्पणमस्तु 




अलख आदेश
जय श्री राम 
जय हनुमान

5 comments:

श्राद्ध न करनेसे हानि

अपने शास्त्रने श्राद्ध न करनेसे होनेवाली जो हानि बतायी है, उसे जानकर रोंगटे खड़े हो जाते हैं। अतः आद्ध-तत्त्वसे परिचित होना तथा उसके अनुष्ठा...